कृष्‍ण जन्‍माष्‍टमी की हार्दिक शुभकामनायें

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् .. १..

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् .. २..

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् .. ३..

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् .. ४..

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् .. ५..

गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् .. ६..

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् .. ७..

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् .. ८..

.. इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ..
आपको कृष्‍ण जन्‍माष्‍टमी की हार्दिक शुभकामनायें
संजीव तिवारी

0 टिप्पणियाँ:

Related Posts with Thumbnails

Blog Archive

  © Blogger templates The Professional Template by Ourblogtemplates.com 2008

Back to TOP